Declension table of ?nihitadaṇḍā

Deva

FeminineSingularDualPlural
Nominativenihitadaṇḍā nihitadaṇḍe nihitadaṇḍāḥ
Vocativenihitadaṇḍe nihitadaṇḍe nihitadaṇḍāḥ
Accusativenihitadaṇḍām nihitadaṇḍe nihitadaṇḍāḥ
Instrumentalnihitadaṇḍayā nihitadaṇḍābhyām nihitadaṇḍābhiḥ
Dativenihitadaṇḍāyai nihitadaṇḍābhyām nihitadaṇḍābhyaḥ
Ablativenihitadaṇḍāyāḥ nihitadaṇḍābhyām nihitadaṇḍābhyaḥ
Genitivenihitadaṇḍāyāḥ nihitadaṇḍayoḥ nihitadaṇḍānām
Locativenihitadaṇḍāyām nihitadaṇḍayoḥ nihitadaṇḍāsu

Adverb -nihitadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria