Declension table of ?nihitabhāgā

Deva

FeminineSingularDualPlural
Nominativenihitabhāgā nihitabhāge nihitabhāgāḥ
Vocativenihitabhāge nihitabhāge nihitabhāgāḥ
Accusativenihitabhāgām nihitabhāge nihitabhāgāḥ
Instrumentalnihitabhāgayā nihitabhāgābhyām nihitabhāgābhiḥ
Dativenihitabhāgāyai nihitabhāgābhyām nihitabhāgābhyaḥ
Ablativenihitabhāgāyāḥ nihitabhāgābhyām nihitabhāgābhyaḥ
Genitivenihitabhāgāyāḥ nihitabhāgayoḥ nihitabhāgānām
Locativenihitabhāgāyām nihitabhāgayoḥ nihitabhāgāsu

Adverb -nihitabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria