Declension table of ?nihitabhāga

Deva

NeuterSingularDualPlural
Nominativenihitabhāgam nihitabhāge nihitabhāgāni
Vocativenihitabhāga nihitabhāge nihitabhāgāni
Accusativenihitabhāgam nihitabhāge nihitabhāgāni
Instrumentalnihitabhāgena nihitabhāgābhyām nihitabhāgaiḥ
Dativenihitabhāgāya nihitabhāgābhyām nihitabhāgebhyaḥ
Ablativenihitabhāgāt nihitabhāgābhyām nihitabhāgebhyaḥ
Genitivenihitabhāgasya nihitabhāgayoḥ nihitabhāgānām
Locativenihitabhāge nihitabhāgayoḥ nihitabhāgeṣu

Compound nihitabhāga -

Adverb -nihitabhāgam -nihitabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria