Declension table of nihitabhāga

Deva

MasculineSingularDualPlural
Nominativenihitabhāgaḥ nihitabhāgau nihitabhāgāḥ
Vocativenihitabhāga nihitabhāgau nihitabhāgāḥ
Accusativenihitabhāgam nihitabhāgau nihitabhāgān
Instrumentalnihitabhāgena nihitabhāgābhyām nihitabhāgaiḥ
Dativenihitabhāgāya nihitabhāgābhyām nihitabhāgebhyaḥ
Ablativenihitabhāgāt nihitabhāgābhyām nihitabhāgebhyaḥ
Genitivenihitabhāgasya nihitabhāgayoḥ nihitabhāgānām
Locativenihitabhāge nihitabhāgayoḥ nihitabhāgeṣu

Compound nihitabhāga -

Adverb -nihitabhāgam -nihitabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria