Declension table of ?nihitā

Deva

FeminineSingularDualPlural
Nominativenihitā nihite nihitāḥ
Vocativenihite nihite nihitāḥ
Accusativenihitām nihite nihitāḥ
Instrumentalnihitayā nihitābhyām nihitābhiḥ
Dativenihitāyai nihitābhyām nihitābhyaḥ
Ablativenihitāyāḥ nihitābhyām nihitābhyaḥ
Genitivenihitāyāḥ nihitayoḥ nihitānām
Locativenihitāyām nihitayoḥ nihitāsu

Adverb -nihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria