Declension table of ?nihatasena

Deva

MasculineSingularDualPlural
Nominativenihatasenaḥ nihatasenau nihatasenāḥ
Vocativenihatasena nihatasenau nihatasenāḥ
Accusativenihatasenam nihatasenau nihatasenān
Instrumentalnihatasenena nihatasenābhyām nihatasenaiḥ nihatasenebhiḥ
Dativenihatasenāya nihatasenābhyām nihatasenebhyaḥ
Ablativenihatasenāt nihatasenābhyām nihatasenebhyaḥ
Genitivenihatasenasya nihatasenayoḥ nihatasenānām
Locativenihatasene nihatasenayoḥ nihataseneṣu

Compound nihatasena -

Adverb -nihatasenam -nihatasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria