Declension table of ?nihatārthatva

Deva

NeuterSingularDualPlural
Nominativenihatārthatvam nihatārthatve nihatārthatvāni
Vocativenihatārthatva nihatārthatve nihatārthatvāni
Accusativenihatārthatvam nihatārthatve nihatārthatvāni
Instrumentalnihatārthatvena nihatārthatvābhyām nihatārthatvaiḥ
Dativenihatārthatvāya nihatārthatvābhyām nihatārthatvebhyaḥ
Ablativenihatārthatvāt nihatārthatvābhyām nihatārthatvebhyaḥ
Genitivenihatārthatvasya nihatārthatvayoḥ nihatārthatvānām
Locativenihatārthatve nihatārthatvayoḥ nihatārthatveṣu

Compound nihatārthatva -

Adverb -nihatārthatvam -nihatārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria