Declension table of ?nihatārtha

Deva

NeuterSingularDualPlural
Nominativenihatārtham nihatārthe nihatārthāni
Vocativenihatārtha nihatārthe nihatārthāni
Accusativenihatārtham nihatārthe nihatārthāni
Instrumentalnihatārthena nihatārthābhyām nihatārthaiḥ
Dativenihatārthāya nihatārthābhyām nihatārthebhyaḥ
Ablativenihatārthāt nihatārthābhyām nihatārthebhyaḥ
Genitivenihatārthasya nihatārthayoḥ nihatārthānām
Locativenihatārthe nihatārthayoḥ nihatārtheṣu

Compound nihatārtha -

Adverb -nihatārtham -nihatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria