Declension table of ?nihatārtha

Deva

MasculineSingularDualPlural
Nominativenihatārthaḥ nihatārthau nihatārthāḥ
Vocativenihatārtha nihatārthau nihatārthāḥ
Accusativenihatārtham nihatārthau nihatārthān
Instrumentalnihatārthena nihatārthābhyām nihatārthaiḥ nihatārthebhiḥ
Dativenihatārthāya nihatārthābhyām nihatārthebhyaḥ
Ablativenihatārthāt nihatārthābhyām nihatārthebhyaḥ
Genitivenihatārthasya nihatārthayoḥ nihatārthānām
Locativenihatārthe nihatārthayoḥ nihatārtheṣu

Compound nihatārtha -

Adverb -nihatārtham -nihatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria