Declension table of ?nihanana

Deva

NeuterSingularDualPlural
Nominativenihananam nihanane nihananāni
Vocativenihanana nihanane nihananāni
Accusativenihananam nihanane nihananāni
Instrumentalnihananena nihananābhyām nihananaiḥ
Dativenihananāya nihananābhyām nihananebhyaḥ
Ablativenihananāt nihananābhyām nihananebhyaḥ
Genitivenihananasya nihananayoḥ nihananānām
Locativenihanane nihananayoḥ nihananeṣu

Compound nihanana -

Adverb -nihananam -nihananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria