Declension table of ?nigūhanīya

Deva

MasculineSingularDualPlural
Nominativenigūhanīyaḥ nigūhanīyau nigūhanīyāḥ
Vocativenigūhanīya nigūhanīyau nigūhanīyāḥ
Accusativenigūhanīyam nigūhanīyau nigūhanīyān
Instrumentalnigūhanīyena nigūhanīyābhyām nigūhanīyaiḥ nigūhanīyebhiḥ
Dativenigūhanīyāya nigūhanīyābhyām nigūhanīyebhyaḥ
Ablativenigūhanīyāt nigūhanīyābhyām nigūhanīyebhyaḥ
Genitivenigūhanīyasya nigūhanīyayoḥ nigūhanīyānām
Locativenigūhanīye nigūhanīyayoḥ nigūhanīyeṣu

Compound nigūhanīya -

Adverb -nigūhanīyam -nigūhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria