Declension table of ?nigūhakā

Deva

FeminineSingularDualPlural
Nominativenigūhakā nigūhake nigūhakāḥ
Vocativenigūhake nigūhake nigūhakāḥ
Accusativenigūhakām nigūhake nigūhakāḥ
Instrumentalnigūhakayā nigūhakābhyām nigūhakābhiḥ
Dativenigūhakāyai nigūhakābhyām nigūhakābhyaḥ
Ablativenigūhakāyāḥ nigūhakābhyām nigūhakābhyaḥ
Genitivenigūhakāyāḥ nigūhakayoḥ nigūhakānām
Locativenigūhakāyām nigūhakayoḥ nigūhakāsu

Adverb -nigūhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria