Declension table of ?nigūḍhatara

Deva

NeuterSingularDualPlural
Nominativenigūḍhataram nigūḍhatare nigūḍhatarāṇi
Vocativenigūḍhatara nigūḍhatare nigūḍhatarāṇi
Accusativenigūḍhataram nigūḍhatare nigūḍhatarāṇi
Instrumentalnigūḍhatareṇa nigūḍhatarābhyām nigūḍhataraiḥ
Dativenigūḍhatarāya nigūḍhatarābhyām nigūḍhatarebhyaḥ
Ablativenigūḍhatarāt nigūḍhatarābhyām nigūḍhatarebhyaḥ
Genitivenigūḍhatarasya nigūḍhatarayoḥ nigūḍhatarāṇām
Locativenigūḍhatare nigūḍhatarayoḥ nigūḍhatareṣu

Compound nigūḍhatara -

Adverb -nigūḍhataram -nigūḍhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria