Declension table of ?nigūḍhatara

Deva

MasculineSingularDualPlural
Nominativenigūḍhataraḥ nigūḍhatarau nigūḍhatarāḥ
Vocativenigūḍhatara nigūḍhatarau nigūḍhatarāḥ
Accusativenigūḍhataram nigūḍhatarau nigūḍhatarān
Instrumentalnigūḍhatareṇa nigūḍhatarābhyām nigūḍhataraiḥ nigūḍhatarebhiḥ
Dativenigūḍhatarāya nigūḍhatarābhyām nigūḍhatarebhyaḥ
Ablativenigūḍhatarāt nigūḍhatarābhyām nigūḍhatarebhyaḥ
Genitivenigūḍhatarasya nigūḍhatarayoḥ nigūḍhatarāṇām
Locativenigūḍhatare nigūḍhatarayoḥ nigūḍhatareṣu

Compound nigūḍhatara -

Adverb -nigūḍhataram -nigūḍhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria