Declension table of ?nigūḍharomaṇā

Deva

FeminineSingularDualPlural
Nominativenigūḍharomaṇā nigūḍharomaṇe nigūḍharomaṇāḥ
Vocativenigūḍharomaṇe nigūḍharomaṇe nigūḍharomaṇāḥ
Accusativenigūḍharomaṇām nigūḍharomaṇe nigūḍharomaṇāḥ
Instrumentalnigūḍharomaṇayā nigūḍharomaṇābhyām nigūḍharomaṇābhiḥ
Dativenigūḍharomaṇāyai nigūḍharomaṇābhyām nigūḍharomaṇābhyaḥ
Ablativenigūḍharomaṇāyāḥ nigūḍharomaṇābhyām nigūḍharomaṇābhyaḥ
Genitivenigūḍharomaṇāyāḥ nigūḍharomaṇayoḥ nigūḍharomaṇānām
Locativenigūḍharomaṇāyām nigūḍharomaṇayoḥ nigūḍharomaṇāsu

Adverb -nigūḍharomaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria