Declension table of ?nigūḍhakāryā

Deva

FeminineSingularDualPlural
Nominativenigūḍhakāryā nigūḍhakārye nigūḍhakāryāḥ
Vocativenigūḍhakārye nigūḍhakārye nigūḍhakāryāḥ
Accusativenigūḍhakāryām nigūḍhakārye nigūḍhakāryāḥ
Instrumentalnigūḍhakāryayā nigūḍhakāryābhyām nigūḍhakāryābhiḥ
Dativenigūḍhakāryāyai nigūḍhakāryābhyām nigūḍhakāryābhyaḥ
Ablativenigūḍhakāryāyāḥ nigūḍhakāryābhyām nigūḍhakāryābhyaḥ
Genitivenigūḍhakāryāyāḥ nigūḍhakāryayoḥ nigūḍhakāryāṇām
Locativenigūḍhakāryāyām nigūḍhakāryayoḥ nigūḍhakāryāsu

Adverb -nigūḍhakāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria