Declension table of ?nigūḍhakārya

Deva

NeuterSingularDualPlural
Nominativenigūḍhakāryam nigūḍhakārye nigūḍhakāryāṇi
Vocativenigūḍhakārya nigūḍhakārye nigūḍhakāryāṇi
Accusativenigūḍhakāryam nigūḍhakārye nigūḍhakāryāṇi
Instrumentalnigūḍhakāryeṇa nigūḍhakāryābhyām nigūḍhakāryaiḥ
Dativenigūḍhakāryāya nigūḍhakāryābhyām nigūḍhakāryebhyaḥ
Ablativenigūḍhakāryāt nigūḍhakāryābhyām nigūḍhakāryebhyaḥ
Genitivenigūḍhakāryasya nigūḍhakāryayoḥ nigūḍhakāryāṇām
Locativenigūḍhakārye nigūḍhakāryayoḥ nigūḍhakāryeṣu

Compound nigūḍhakārya -

Adverb -nigūḍhakāryam -nigūḍhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria