Declension table of ?nigūḍhakārya

Deva

MasculineSingularDualPlural
Nominativenigūḍhakāryaḥ nigūḍhakāryau nigūḍhakāryāḥ
Vocativenigūḍhakārya nigūḍhakāryau nigūḍhakāryāḥ
Accusativenigūḍhakāryam nigūḍhakāryau nigūḍhakāryān
Instrumentalnigūḍhakāryeṇa nigūḍhakāryābhyām nigūḍhakāryaiḥ nigūḍhakāryebhiḥ
Dativenigūḍhakāryāya nigūḍhakāryābhyām nigūḍhakāryebhyaḥ
Ablativenigūḍhakāryāt nigūḍhakāryābhyām nigūḍhakāryebhyaḥ
Genitivenigūḍhakāryasya nigūḍhakāryayoḥ nigūḍhakāryāṇām
Locativenigūḍhakārye nigūḍhakāryayoḥ nigūḍhakāryeṣu

Compound nigūḍhakārya -

Adverb -nigūḍhakāryam -nigūḍhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria