Declension table of ?nigūḍhacāriṇī

Deva

FeminineSingularDualPlural
Nominativenigūḍhacāriṇī nigūḍhacāriṇyau nigūḍhacāriṇyaḥ
Vocativenigūḍhacāriṇi nigūḍhacāriṇyau nigūḍhacāriṇyaḥ
Accusativenigūḍhacāriṇīm nigūḍhacāriṇyau nigūḍhacāriṇīḥ
Instrumentalnigūḍhacāriṇyā nigūḍhacāriṇībhyām nigūḍhacāriṇībhiḥ
Dativenigūḍhacāriṇyai nigūḍhacāriṇībhyām nigūḍhacāriṇībhyaḥ
Ablativenigūḍhacāriṇyāḥ nigūḍhacāriṇībhyām nigūḍhacāriṇībhyaḥ
Genitivenigūḍhacāriṇyāḥ nigūḍhacāriṇyoḥ nigūḍhacāriṇīnām
Locativenigūḍhacāriṇyām nigūḍhacāriṇyoḥ nigūḍhacāriṇīṣu

Compound nigūḍhacāriṇi - nigūḍhacāriṇī -

Adverb -nigūḍhacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria