Declension table of ?nigūḍhārthamañjūṣikā

Deva

FeminineSingularDualPlural
Nominativenigūḍhārthamañjūṣikā nigūḍhārthamañjūṣike nigūḍhārthamañjūṣikāḥ
Vocativenigūḍhārthamañjūṣike nigūḍhārthamañjūṣike nigūḍhārthamañjūṣikāḥ
Accusativenigūḍhārthamañjūṣikām nigūḍhārthamañjūṣike nigūḍhārthamañjūṣikāḥ
Instrumentalnigūḍhārthamañjūṣikayā nigūḍhārthamañjūṣikābhyām nigūḍhārthamañjūṣikābhiḥ
Dativenigūḍhārthamañjūṣikāyai nigūḍhārthamañjūṣikābhyām nigūḍhārthamañjūṣikābhyaḥ
Ablativenigūḍhārthamañjūṣikāyāḥ nigūḍhārthamañjūṣikābhyām nigūḍhārthamañjūṣikābhyaḥ
Genitivenigūḍhārthamañjūṣikāyāḥ nigūḍhārthamañjūṣikayoḥ nigūḍhārthamañjūṣikāṇām
Locativenigūḍhārthamañjūṣikāyām nigūḍhārthamañjūṣikayoḥ nigūḍhārthamañjūṣikāsu

Adverb -nigūḍhārthamañjūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria