Declension table of ?nigūḍhārthadīpikā

Deva

FeminineSingularDualPlural
Nominativenigūḍhārthadīpikā nigūḍhārthadīpike nigūḍhārthadīpikāḥ
Vocativenigūḍhārthadīpike nigūḍhārthadīpike nigūḍhārthadīpikāḥ
Accusativenigūḍhārthadīpikām nigūḍhārthadīpike nigūḍhārthadīpikāḥ
Instrumentalnigūḍhārthadīpikayā nigūḍhārthadīpikābhyām nigūḍhārthadīpikābhiḥ
Dativenigūḍhārthadīpikāyai nigūḍhārthadīpikābhyām nigūḍhārthadīpikābhyaḥ
Ablativenigūḍhārthadīpikāyāḥ nigūḍhārthadīpikābhyām nigūḍhārthadīpikābhyaḥ
Genitivenigūḍhārthadīpikāyāḥ nigūḍhārthadīpikayoḥ nigūḍhārthadīpikānām
Locativenigūḍhārthadīpikāyām nigūḍhārthadīpikayoḥ nigūḍhārthadīpikāsu

Adverb -nigūḍhārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria