Declension table of ?niguḍhaka

Deva

MasculineSingularDualPlural
Nominativeniguḍhakaḥ niguḍhakau niguḍhakāḥ
Vocativeniguḍhaka niguḍhakau niguḍhakāḥ
Accusativeniguḍhakam niguḍhakau niguḍhakān
Instrumentalniguḍhakena niguḍhakābhyām niguḍhakaiḥ niguḍhakebhiḥ
Dativeniguḍhakāya niguḍhakābhyām niguḍhakebhyaḥ
Ablativeniguḍhakāt niguḍhakābhyām niguḍhakebhyaḥ
Genitiveniguḍhakasya niguḍhakayoḥ niguḍhakānām
Locativeniguḍhake niguḍhakayoḥ niguḍhakeṣu

Compound niguḍhaka -

Adverb -niguḍhakam -niguḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria