Declension table of ?nigrahītavyā

Deva

FeminineSingularDualPlural
Nominativenigrahītavyā nigrahītavye nigrahītavyāḥ
Vocativenigrahītavye nigrahītavye nigrahītavyāḥ
Accusativenigrahītavyām nigrahītavye nigrahītavyāḥ
Instrumentalnigrahītavyayā nigrahītavyābhyām nigrahītavyābhiḥ
Dativenigrahītavyāyai nigrahītavyābhyām nigrahītavyābhyaḥ
Ablativenigrahītavyāyāḥ nigrahītavyābhyām nigrahītavyābhyaḥ
Genitivenigrahītavyāyāḥ nigrahītavyayoḥ nigrahītavyānām
Locativenigrahītavyāyām nigrahītavyayoḥ nigrahītavyāsu

Adverb -nigrahītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria