Declension table of ?nigrahītavya

Deva

NeuterSingularDualPlural
Nominativenigrahītavyam nigrahītavye nigrahītavyāni
Vocativenigrahītavya nigrahītavye nigrahītavyāni
Accusativenigrahītavyam nigrahītavye nigrahītavyāni
Instrumentalnigrahītavyena nigrahītavyābhyām nigrahītavyaiḥ
Dativenigrahītavyāya nigrahītavyābhyām nigrahītavyebhyaḥ
Ablativenigrahītavyāt nigrahītavyābhyām nigrahītavyebhyaḥ
Genitivenigrahītavyasya nigrahītavyayoḥ nigrahītavyānām
Locativenigrahītavye nigrahītavyayoḥ nigrahītavyeṣu

Compound nigrahītavya -

Adverb -nigrahītavyam -nigrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria