Declension table of ?nigrahāṣṭaka

Deva

NeuterSingularDualPlural
Nominativenigrahāṣṭakam nigrahāṣṭake nigrahāṣṭakāni
Vocativenigrahāṣṭaka nigrahāṣṭake nigrahāṣṭakāni
Accusativenigrahāṣṭakam nigrahāṣṭake nigrahāṣṭakāni
Instrumentalnigrahāṣṭakena nigrahāṣṭakābhyām nigrahāṣṭakaiḥ
Dativenigrahāṣṭakāya nigrahāṣṭakābhyām nigrahāṣṭakebhyaḥ
Ablativenigrahāṣṭakāt nigrahāṣṭakābhyām nigrahāṣṭakebhyaḥ
Genitivenigrahāṣṭakasya nigrahāṣṭakayoḥ nigrahāṣṭakānām
Locativenigrahāṣṭake nigrahāṣṭakayoḥ nigrahāṣṭakeṣu

Compound nigrahāṣṭaka -

Adverb -nigrahāṣṭakam -nigrahāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria