Declension table of ?nigrāhya

Deva

NeuterSingularDualPlural
Nominativenigrāhyam nigrāhye nigrāhyāṇi
Vocativenigrāhya nigrāhye nigrāhyāṇi
Accusativenigrāhyam nigrāhye nigrāhyāṇi
Instrumentalnigrāhyeṇa nigrāhyābhyām nigrāhyaiḥ
Dativenigrāhyāya nigrāhyābhyām nigrāhyebhyaḥ
Ablativenigrāhyāt nigrāhyābhyām nigrāhyebhyaḥ
Genitivenigrāhyasya nigrāhyayoḥ nigrāhyāṇām
Locativenigrāhye nigrāhyayoḥ nigrāhyeṣu

Compound nigrāhya -

Adverb -nigrāhyam -nigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria