Declension table of ?nigrāhaka

Deva

MasculineSingularDualPlural
Nominativenigrāhakaḥ nigrāhakau nigrāhakāḥ
Vocativenigrāhaka nigrāhakau nigrāhakāḥ
Accusativenigrāhakam nigrāhakau nigrāhakān
Instrumentalnigrāhakeṇa nigrāhakābhyām nigrāhakaiḥ nigrāhakebhiḥ
Dativenigrāhakāya nigrāhakābhyām nigrāhakebhyaḥ
Ablativenigrāhakāt nigrāhakābhyām nigrāhakebhyaḥ
Genitivenigrāhakasya nigrāhakayoḥ nigrāhakāṇām
Locativenigrāhake nigrāhakayoḥ nigrāhakeṣu

Compound nigrāhaka -

Adverb -nigrāhakam -nigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria