Declension table of nigrāha

Deva

MasculineSingularDualPlural
Nominativenigrāhaḥ nigrāhau nigrāhāḥ
Vocativenigrāha nigrāhau nigrāhāḥ
Accusativenigrāham nigrāhau nigrāhān
Instrumentalnigrāheṇa nigrāhābhyām nigrāhaiḥ nigrāhebhiḥ
Dativenigrāhāya nigrāhābhyām nigrāhebhyaḥ
Ablativenigrāhāt nigrāhābhyām nigrāhebhyaḥ
Genitivenigrāhasya nigrāhayoḥ nigrāhāṇām
Locativenigrāhe nigrāhayoḥ nigrāheṣu

Compound nigrāha -

Adverb -nigrāham -nigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria