Declension table of ?nigrābhya

Deva

NeuterSingularDualPlural
Nominativenigrābhyam nigrābhye nigrābhyāṇi
Vocativenigrābhya nigrābhye nigrābhyāṇi
Accusativenigrābhyam nigrābhye nigrābhyāṇi
Instrumentalnigrābhyeṇa nigrābhyābhyām nigrābhyaiḥ
Dativenigrābhyāya nigrābhyābhyām nigrābhyebhyaḥ
Ablativenigrābhyāt nigrābhyābhyām nigrābhyebhyaḥ
Genitivenigrābhyasya nigrābhyayoḥ nigrābhyāṇām
Locativenigrābhye nigrābhyayoḥ nigrābhyeṣu

Compound nigrābhya -

Adverb -nigrābhyam -nigrābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria