Declension table of ?nigīrṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nigīrṇavat | nigīrṇavantī nigīrṇavatī | nigīrṇavanti |
Vocative | nigīrṇavat | nigīrṇavantī nigīrṇavatī | nigīrṇavanti |
Accusative | nigīrṇavat | nigīrṇavantī nigīrṇavatī | nigīrṇavanti |
Instrumental | nigīrṇavatā | nigīrṇavadbhyām | nigīrṇavadbhiḥ |
Dative | nigīrṇavate | nigīrṇavadbhyām | nigīrṇavadbhyaḥ |
Ablative | nigīrṇavataḥ | nigīrṇavadbhyām | nigīrṇavadbhyaḥ |
Genitive | nigīrṇavataḥ | nigīrṇavatoḥ | nigīrṇavatām |
Locative | nigīrṇavati | nigīrṇavatoḥ | nigīrṇavatsu |