Declension table of ?nigīrṇavat

Deva

NeuterSingularDualPlural
Nominativenigīrṇavat nigīrṇavantī nigīrṇavatī nigīrṇavanti
Vocativenigīrṇavat nigīrṇavantī nigīrṇavatī nigīrṇavanti
Accusativenigīrṇavat nigīrṇavantī nigīrṇavatī nigīrṇavanti
Instrumentalnigīrṇavatā nigīrṇavadbhyām nigīrṇavadbhiḥ
Dativenigīrṇavate nigīrṇavadbhyām nigīrṇavadbhyaḥ
Ablativenigīrṇavataḥ nigīrṇavadbhyām nigīrṇavadbhyaḥ
Genitivenigīrṇavataḥ nigīrṇavatoḥ nigīrṇavatām
Locativenigīrṇavati nigīrṇavatoḥ nigīrṇavatsu

Adverb -nigīrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria