Declension table of ?nigīrṇavat

Deva

MasculineSingularDualPlural
Nominativenigīrṇavān nigīrṇavantau nigīrṇavantaḥ
Vocativenigīrṇavan nigīrṇavantau nigīrṇavantaḥ
Accusativenigīrṇavantam nigīrṇavantau nigīrṇavataḥ
Instrumentalnigīrṇavatā nigīrṇavadbhyām nigīrṇavadbhiḥ
Dativenigīrṇavate nigīrṇavadbhyām nigīrṇavadbhyaḥ
Ablativenigīrṇavataḥ nigīrṇavadbhyām nigīrṇavadbhyaḥ
Genitivenigīrṇavataḥ nigīrṇavatoḥ nigīrṇavatām
Locativenigīrṇavati nigīrṇavatoḥ nigīrṇavatsu

Compound nigīrṇavat -

Adverb -nigīrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria