Declension table of ?nigīrṇatva

Deva

NeuterSingularDualPlural
Nominativenigīrṇatvam nigīrṇatve nigīrṇatvāni
Vocativenigīrṇatva nigīrṇatve nigīrṇatvāni
Accusativenigīrṇatvam nigīrṇatve nigīrṇatvāni
Instrumentalnigīrṇatvena nigīrṇatvābhyām nigīrṇatvaiḥ
Dativenigīrṇatvāya nigīrṇatvābhyām nigīrṇatvebhyaḥ
Ablativenigīrṇatvāt nigīrṇatvābhyām nigīrṇatvebhyaḥ
Genitivenigīrṇatvasya nigīrṇatvayoḥ nigīrṇatvānām
Locativenigīrṇatve nigīrṇatvayoḥ nigīrṇatveṣu

Compound nigīrṇatva -

Adverb -nigīrṇatvam -nigīrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria