Declension table of ?nigīrṇa

Deva

MasculineSingularDualPlural
Nominativenigīrṇaḥ nigīrṇau nigīrṇāḥ
Vocativenigīrṇa nigīrṇau nigīrṇāḥ
Accusativenigīrṇam nigīrṇau nigīrṇān
Instrumentalnigīrṇena nigīrṇābhyām nigīrṇaiḥ nigīrṇebhiḥ
Dativenigīrṇāya nigīrṇābhyām nigīrṇebhyaḥ
Ablativenigīrṇāt nigīrṇābhyām nigīrṇebhyaḥ
Genitivenigīrṇasya nigīrṇayoḥ nigīrṇānām
Locativenigīrṇe nigīrṇayoḥ nigīrṇeṣu

Compound nigīrṇa -

Adverb -nigīrṇam -nigīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria