Declension table of ?nighnamāna

Deva

NeuterSingularDualPlural
Nominativenighnamānam nighnamāne nighnamānāni
Vocativenighnamāna nighnamāne nighnamānāni
Accusativenighnamānam nighnamāne nighnamānāni
Instrumentalnighnamānena nighnamānābhyām nighnamānaiḥ
Dativenighnamānāya nighnamānābhyām nighnamānebhyaḥ
Ablativenighnamānāt nighnamānābhyām nighnamānebhyaḥ
Genitivenighnamānasya nighnamānayoḥ nighnamānānām
Locativenighnamāne nighnamānayoḥ nighnamāneṣu

Compound nighnamāna -

Adverb -nighnamānam -nighnamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria