Declension table of ?nighnakā

Deva

FeminineSingularDualPlural
Nominativenighnakā nighnake nighnakāḥ
Vocativenighnake nighnake nighnakāḥ
Accusativenighnakām nighnake nighnakāḥ
Instrumentalnighnakayā nighnakābhyām nighnakābhiḥ
Dativenighnakāyai nighnakābhyām nighnakābhyaḥ
Ablativenighnakāyāḥ nighnakābhyām nighnakābhyaḥ
Genitivenighnakāyāḥ nighnakayoḥ nighnakānām
Locativenighnakāyām nighnakayoḥ nighnakāsu

Adverb -nighnakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria