Declension table of ?nighnāna

Deva

NeuterSingularDualPlural
Nominativenighnānam nighnāne nighnānāni
Vocativenighnāna nighnāne nighnānāni
Accusativenighnānam nighnāne nighnānāni
Instrumentalnighnānena nighnānābhyām nighnānaiḥ
Dativenighnānāya nighnānābhyām nighnānebhyaḥ
Ablativenighnānāt nighnānābhyām nighnānebhyaḥ
Genitivenighnānasya nighnānayoḥ nighnānānām
Locativenighnāne nighnānayoḥ nighnāneṣu

Compound nighnāna -

Adverb -nighnānam -nighnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria