Declension table of ?nighnāna

Deva

MasculineSingularDualPlural
Nominativenighnānaḥ nighnānau nighnānāḥ
Vocativenighnāna nighnānau nighnānāḥ
Accusativenighnānam nighnānau nighnānān
Instrumentalnighnānena nighnānābhyām nighnānaiḥ nighnānebhiḥ
Dativenighnānāya nighnānābhyām nighnānebhyaḥ
Ablativenighnānāt nighnānābhyām nighnānebhyaḥ
Genitivenighnānasya nighnānayoḥ nighnānānām
Locativenighnāne nighnānayoḥ nighnāneṣu

Compound nighnāna -

Adverb -nighnānam -nighnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria