Declension table of ?nighātinī

Deva

FeminineSingularDualPlural
Nominativenighātinī nighātinyau nighātinyaḥ
Vocativenighātini nighātinyau nighātinyaḥ
Accusativenighātinīm nighātinyau nighātinīḥ
Instrumentalnighātinyā nighātinībhyām nighātinībhiḥ
Dativenighātinyai nighātinībhyām nighātinībhyaḥ
Ablativenighātinyāḥ nighātinībhyām nighātinībhyaḥ
Genitivenighātinyāḥ nighātinyoḥ nighātinīnām
Locativenighātinyām nighātinyoḥ nighātinīṣu

Compound nighātini - nighātinī -

Adverb -nighātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria