Declension table of ?nighāti

Deva

FeminineSingularDualPlural
Nominativenighātiḥ nighātī nighātayaḥ
Vocativenighāte nighātī nighātayaḥ
Accusativenighātim nighātī nighātīḥ
Instrumentalnighātyā nighātibhyām nighātibhiḥ
Dativenighātyai nighātaye nighātibhyām nighātibhyaḥ
Ablativenighātyāḥ nighāteḥ nighātibhyām nighātibhyaḥ
Genitivenighātyāḥ nighāteḥ nighātyoḥ nighātīnām
Locativenighātyām nighātau nighātyoḥ nighātiṣu

Compound nighāti -

Adverb -nighāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria