Declension table of ?nighāta

Deva

MasculineSingularDualPlural
Nominativenighātaḥ nighātau nighātāḥ
Vocativenighāta nighātau nighātāḥ
Accusativenighātam nighātau nighātān
Instrumentalnighātena nighātābhyām nighātaiḥ nighātebhiḥ
Dativenighātāya nighātābhyām nighātebhyaḥ
Ablativenighātāt nighātābhyām nighātebhyaḥ
Genitivenighātasya nighātayoḥ nighātānām
Locativenighāte nighātayoḥ nighāteṣu

Compound nighāta -

Adverb -nighātam -nighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria