Declension table of ?nighānīghā

Deva

FeminineSingularDualPlural
Nominativenighānīghā nighānīghe nighānīghāḥ
Vocativenighānīghe nighānīghe nighānīghāḥ
Accusativenighānīghām nighānīghe nighānīghāḥ
Instrumentalnighānīghayā nighānīghābhyām nighānīghābhiḥ
Dativenighānīghāyai nighānīghābhyām nighānīghābhyaḥ
Ablativenighānīghāyāḥ nighānīghābhyām nighānīghābhyaḥ
Genitivenighānīghāyāḥ nighānīghayoḥ nighānīghānām
Locativenighānīghāyām nighānīghayoḥ nighānīghāsu

Adverb -nighānīgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria