Declension table of ?nighaṇṭusamaya

Deva

MasculineSingularDualPlural
Nominativenighaṇṭusamayaḥ nighaṇṭusamayau nighaṇṭusamayāḥ
Vocativenighaṇṭusamaya nighaṇṭusamayau nighaṇṭusamayāḥ
Accusativenighaṇṭusamayam nighaṇṭusamayau nighaṇṭusamayān
Instrumentalnighaṇṭusamayena nighaṇṭusamayābhyām nighaṇṭusamayaiḥ nighaṇṭusamayebhiḥ
Dativenighaṇṭusamayāya nighaṇṭusamayābhyām nighaṇṭusamayebhyaḥ
Ablativenighaṇṭusamayāt nighaṇṭusamayābhyām nighaṇṭusamayebhyaḥ
Genitivenighaṇṭusamayasya nighaṇṭusamayayoḥ nighaṇṭusamayānām
Locativenighaṇṭusamaye nighaṇṭusamayayoḥ nighaṇṭusamayeṣu

Compound nighaṇṭusamaya -

Adverb -nighaṇṭusamayam -nighaṇṭusamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria