Declension table of ?nighaṇṭurāja

Deva

MasculineSingularDualPlural
Nominativenighaṇṭurājaḥ nighaṇṭurājau nighaṇṭurājāḥ
Vocativenighaṇṭurāja nighaṇṭurājau nighaṇṭurājāḥ
Accusativenighaṇṭurājam nighaṇṭurājau nighaṇṭurājān
Instrumentalnighaṇṭurājena nighaṇṭurājābhyām nighaṇṭurājaiḥ nighaṇṭurājebhiḥ
Dativenighaṇṭurājāya nighaṇṭurājābhyām nighaṇṭurājebhyaḥ
Ablativenighaṇṭurājāt nighaṇṭurājābhyām nighaṇṭurājebhyaḥ
Genitivenighaṇṭurājasya nighaṇṭurājayoḥ nighaṇṭurājānām
Locativenighaṇṭurāje nighaṇṭurājayoḥ nighaṇṭurājeṣu

Compound nighaṇṭurāja -

Adverb -nighaṇṭurājam -nighaṇṭurājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria