Declension table of ?nighaṇṭi

Deva

MasculineSingularDualPlural
Nominativenighaṇṭiḥ nighaṇṭī nighaṇṭayaḥ
Vocativenighaṇṭe nighaṇṭī nighaṇṭayaḥ
Accusativenighaṇṭim nighaṇṭī nighaṇṭīn
Instrumentalnighaṇṭinā nighaṇṭibhyām nighaṇṭibhiḥ
Dativenighaṇṭaye nighaṇṭibhyām nighaṇṭibhyaḥ
Ablativenighaṇṭeḥ nighaṇṭibhyām nighaṇṭibhyaḥ
Genitivenighaṇṭeḥ nighaṇṭyoḥ nighaṇṭīnām
Locativenighaṇṭau nighaṇṭyoḥ nighaṇṭiṣu

Compound nighaṇṭi -

Adverb -nighaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria