Declension table of ?nighṛṣṭā

Deva

FeminineSingularDualPlural
Nominativenighṛṣṭā nighṛṣṭe nighṛṣṭāḥ
Vocativenighṛṣṭe nighṛṣṭe nighṛṣṭāḥ
Accusativenighṛṣṭām nighṛṣṭe nighṛṣṭāḥ
Instrumentalnighṛṣṭayā nighṛṣṭābhyām nighṛṣṭābhiḥ
Dativenighṛṣṭāyai nighṛṣṭābhyām nighṛṣṭābhyaḥ
Ablativenighṛṣṭāyāḥ nighṛṣṭābhyām nighṛṣṭābhyaḥ
Genitivenighṛṣṭāyāḥ nighṛṣṭayoḥ nighṛṣṭānām
Locativenighṛṣṭāyām nighṛṣṭayoḥ nighṛṣṭāsu

Adverb -nighṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria