Declension table of nigaraṇa

Deva

NeuterSingularDualPlural
Nominativenigaraṇam nigaraṇe nigaraṇāni
Vocativenigaraṇa nigaraṇe nigaraṇāni
Accusativenigaraṇam nigaraṇe nigaraṇāni
Instrumentalnigaraṇena nigaraṇābhyām nigaraṇaiḥ
Dativenigaraṇāya nigaraṇābhyām nigaraṇebhyaḥ
Ablativenigaraṇāt nigaraṇābhyām nigaraṇebhyaḥ
Genitivenigaraṇasya nigaraṇayoḥ nigaraṇānām
Locativenigaraṇe nigaraṇayoḥ nigaraṇeṣu

Compound nigaraṇa -

Adverb -nigaraṇam -nigaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria