Declension table of nigaraṇa

Deva

MasculineSingularDualPlural
Nominativenigaraṇaḥ nigaraṇau nigaraṇāḥ
Vocativenigaraṇa nigaraṇau nigaraṇāḥ
Accusativenigaraṇam nigaraṇau nigaraṇān
Instrumentalnigaraṇena nigaraṇābhyām nigaraṇaiḥ nigaraṇebhiḥ
Dativenigaraṇāya nigaraṇābhyām nigaraṇebhyaḥ
Ablativenigaraṇāt nigaraṇābhyām nigaraṇebhyaḥ
Genitivenigaraṇasya nigaraṇayoḥ nigaraṇānām
Locativenigaraṇe nigaraṇayoḥ nigaraṇeṣu

Compound nigaraṇa -

Adverb -nigaraṇam -nigaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria