Declension table of ?nigamapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativenigamapariśiṣṭam nigamapariśiṣṭe nigamapariśiṣṭāni
Vocativenigamapariśiṣṭa nigamapariśiṣṭe nigamapariśiṣṭāni
Accusativenigamapariśiṣṭam nigamapariśiṣṭe nigamapariśiṣṭāni
Instrumentalnigamapariśiṣṭena nigamapariśiṣṭābhyām nigamapariśiṣṭaiḥ
Dativenigamapariśiṣṭāya nigamapariśiṣṭābhyām nigamapariśiṣṭebhyaḥ
Ablativenigamapariśiṣṭāt nigamapariśiṣṭābhyām nigamapariśiṣṭebhyaḥ
Genitivenigamapariśiṣṭasya nigamapariśiṣṭayoḥ nigamapariśiṣṭānām
Locativenigamapariśiṣṭe nigamapariśiṣṭayoḥ nigamapariśiṣṭeṣu

Compound nigamapariśiṣṭa -

Adverb -nigamapariśiṣṭam -nigamapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria