Declension table of ?nigamakalpasāra

Deva

MasculineSingularDualPlural
Nominativenigamakalpasāraḥ nigamakalpasārau nigamakalpasārāḥ
Vocativenigamakalpasāra nigamakalpasārau nigamakalpasārāḥ
Accusativenigamakalpasāram nigamakalpasārau nigamakalpasārān
Instrumentalnigamakalpasāreṇa nigamakalpasārābhyām nigamakalpasāraiḥ nigamakalpasārebhiḥ
Dativenigamakalpasārāya nigamakalpasārābhyām nigamakalpasārebhyaḥ
Ablativenigamakalpasārāt nigamakalpasārābhyām nigamakalpasārebhyaḥ
Genitivenigamakalpasārasya nigamakalpasārayoḥ nigamakalpasārāṇām
Locativenigamakalpasāre nigamakalpasārayoḥ nigamakalpasāreṣu

Compound nigamakalpasāra -

Adverb -nigamakalpasāram -nigamakalpasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria