Declension table of ?nigaditinī

Deva

FeminineSingularDualPlural
Nominativenigaditinī nigaditinyau nigaditinyaḥ
Vocativenigaditini nigaditinyau nigaditinyaḥ
Accusativenigaditinīm nigaditinyau nigaditinīḥ
Instrumentalnigaditinyā nigaditinībhyām nigaditinībhiḥ
Dativenigaditinyai nigaditinībhyām nigaditinībhyaḥ
Ablativenigaditinyāḥ nigaditinībhyām nigaditinībhyaḥ
Genitivenigaditinyāḥ nigaditinyoḥ nigaditinīnām
Locativenigaditinyām nigaditinyoḥ nigaditinīṣu

Compound nigaditini - nigaditinī -

Adverb -nigaditini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria